B 305-8 Kāvyaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 305/8
Title: Kāvyaprakāśa
Dimensions: 23.9 x 11 cm x 230 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1025
Remarks:
Reel No. B 305-8 Inventory No. 32565
Title Kāvyaprakāśaṭīkā
Author Mammaṭa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devnagari
Material paper
State incomplete
Size 23.9 x 11.0 cm
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. ṭī. and in the lower right-hand margin under the word rāmaḥ, double foliation of fol. 54
Place of Deposit NAK
Accession No. 5/1025
Manuscript Features
Excerpts
Beginning
śrīvāsudevāya namaḥ
praṇamya śāradāṃ kāvyaprakāśo bodhasiddhaye
padārthavivṛ[t]tidvārā svaśiṣyebhyaḥ pradarśyate
(2) athātra śivaśaktisadāśiveśvaraśuddhavidyāmāyākalāvidyārāgakālaniyatipuruṣaprakṛtibuddhimanohaṃkā(3)raśrotratvakcakṣurjihvāghrāṇavākpāṇipādapāyūpasthaśabdasparśarūparasagandhākāśavāyuvahnisalilabhūmayaḥ (4) ṣaṭtriṃśattattvani vedyab hūmipatitāni saṃvidrūpaṃ tu saptatriśaṃ tad api upadeśādau vedyam upacāreṇeti sarvathā yad ave(5)dyaṃ svataṃtraṃ tad aṣṭātriṃśaṃ tāny etāni sarvatattvāni sarvatra sthitāni tathā hi dehe yat kaṭhinaṃ tad dharā 1 (fol. 1v1–5)
End
evaṃ doṣān utkā (!) guṇālaṃkāravibhāgam āha guṇā(7)ś cālaṃkārāś ceti dvaṃdvaḥ teṣāṃ vibhāgaḥ paraspara vaidharmyajñānaṃ ye rasasyāṃgino dharmāḥ śauryādaya ivā(8)tmanaḥ || utkarṣahetavas te syur acalasthitayo guṇāḥ || yathātmano dehāpekṣāyaṃginaḥ dharmiṇaḥ utka(9)rṣahetava indriyādibhyo vyatirekanimittāni evam acalasthitayo nāgaṃ tu kās sahajāḥ śauryādayo dharmā guṇasaṃjñā.- /// (fol. 230r6–9)
«Sub-colophon:»
iti śrīkāvyaprakāśadarśane saptama ullāsaḥ || 7 || (fol. 230r4)
Microfilm Details
Reel No. B 305/8
Date of Filming 13-06-1972
Exposures 237
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 27v–28r, 133v–134r, 162v–163r and 182v–183r
Catalogued by MS
Date 08-08-2006
Bibliography